तृण् धातुरूपाणि - तृणुँ अदने - तनादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तृण्यात् / तृण्याद्
तृण्यास्ताम्
तृण्यासुः
मध्यम
तृण्याः
तृण्यास्तम्
तृण्यास्त
उत्तम
तृण्यासम्
तृण्यास्व
तृण्यास्म