तृण् धातुरूपाणि - तृणुँ अदने - तनादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्णिषीष्ट
तर्णिषीयास्ताम्
तर्णिषीरन्
मध्यम
तर्णिषीष्ठाः
तर्णिषीयास्थाम्
तर्णिषीध्वम्
उत्तम
तर्णिषीय
तर्णिषीवहि
तर्णिषीमहि