तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयिष्यति / तुत्थिष्यति
तुत्थयिष्यतः / तुत्थिष्यतः
तुत्थयिष्यन्ति / तुत्थिष्यन्ति
मध्यम
तुत्थयिष्यसि / तुत्थिष्यसि
तुत्थयिष्यथः / तुत्थिष्यथः
तुत्थयिष्यथ / तुत्थिष्यथ
उत्तम
तुत्थयिष्यामि / तुत्थिष्यामि
तुत्थयिष्यावः / तुत्थिष्यावः
तुत्थयिष्यामः / तुत्थिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयिष्यते / तुत्थिष्यते
तुत्थयिष्येते / तुत्थिष्येते
तुत्थयिष्यन्ते / तुत्थिष्यन्ते
मध्यम
तुत्थयिष्यसे / तुत्थिष्यसे
तुत्थयिष्येथे / तुत्थिष्येथे
तुत्थयिष्यध्वे / तुत्थिष्यध्वे
उत्तम
तुत्थयिष्ये / तुत्थिष्ये
तुत्थयिष्यावहे / तुत्थिष्यावहे
तुत्थयिष्यामहे / तुत्थिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थिष्यते / तुत्थयिष्यते
तुत्थिष्येते / तुत्थयिष्येते
तुत्थिष्यन्ते / तुत्थयिष्यन्ते
मध्यम
तुत्थिष्यसे / तुत्थयिष्यसे
तुत्थिष्येथे / तुत्थयिष्येथे
तुत्थिष्यध्वे / तुत्थयिष्यध्वे
उत्तम
तुत्थिष्ये / तुत्थयिष्ये
तुत्थिष्यावहे / तुत्थयिष्यावहे
तुत्थिष्यामहे / तुत्थयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः