तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थयिष्यत् / अतुत्थयिष्यद् / अतुत्थिष्यत् / अतुत्थिष्यद्
अतुत्थयिष्यताम् / अतुत्थिष्यताम्
अतुत्थयिष्यन् / अतुत्थिष्यन्
मध्यम
अतुत्थयिष्यः / अतुत्थिष्यः
अतुत्थयिष्यतम् / अतुत्थिष्यतम्
अतुत्थयिष्यत / अतुत्थिष्यत
उत्तम
अतुत्थयिष्यम् / अतुत्थिष्यम्
अतुत्थयिष्याव / अतुत्थिष्याव
अतुत्थयिष्याम / अतुत्थिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थयिष्यत / अतुत्थिष्यत
अतुत्थयिष्येताम् / अतुत्थिष्येताम्
अतुत्थयिष्यन्त / अतुत्थिष्यन्त
मध्यम
अतुत्थयिष्यथाः / अतुत्थिष्यथाः
अतुत्थयिष्येथाम् / अतुत्थिष्येथाम्
अतुत्थयिष्यध्वम् / अतुत्थिष्यध्वम्
उत्तम
अतुत्थयिष्ये / अतुत्थिष्ये
अतुत्थयिष्यावहि / अतुत्थिष्यावहि
अतुत्थयिष्यामहि / अतुत्थिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थिष्यत / अतुत्थयिष्यत
अतुत्थिष्येताम् / अतुत्थयिष्येताम्
अतुत्थिष्यन्त / अतुत्थयिष्यन्त
मध्यम
अतुत्थिष्यथाः / अतुत्थयिष्यथाः
अतुत्थिष्येथाम् / अतुत्थयिष्येथाम्
अतुत्थिष्यध्वम् / अतुत्थयिष्यध्वम्
उत्तम
अतुत्थिष्ये / अतुत्थयिष्ये
अतुत्थिष्यावहि / अतुत्थयिष्यावहि
अतुत्थिष्यामहि / अतुत्थयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः