तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थ्यते
तुत्थ्येते
तुत्थ्यन्ते
मध्यम
तुत्थ्यसे
तुत्थ्येथे
तुत्थ्यध्वे
उत्तम
तुत्थ्ये
तुत्थ्यावहे
तुत्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूवे / तुत्थयांबभूवे / तुत्थयामाहे / तुत्थाञ्चक्रे / तुत्थांचक्रे / तुत्थाम्बभूवे / तुत्थांबभूवे / तुत्थामाहे
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवाते / तुत्थयांबभूवाते / तुत्थयामासाते / तुत्थाञ्चक्राते / तुत्थांचक्राते / तुत्थाम्बभूवाते / तुत्थांबभूवाते / तुत्थामासाते
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूविरे / तुत्थयांबभूविरे / तुत्थयामासिरे / तुत्थाञ्चक्रिरे / तुत्थांचक्रिरे / तुत्थाम्बभूविरे / तुत्थांबभूविरे / तुत्थामासिरे
मध्यम
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविषे / तुत्थयांबभूविषे / तुत्थयामासिषे / तुत्थाञ्चकृषे / तुत्थांचकृषे / तुत्थाम्बभूविषे / तुत्थांबभूविषे / तुत्थामासिषे
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवाथे / तुत्थयांबभूवाथे / तुत्थयामासाथे / तुत्थाञ्चक्राथे / तुत्थांचक्राथे / तुत्थाम्बभूवाथे / तुत्थांबभूवाथे / तुत्थामासाथे
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूविध्वे / तुत्थयांबभूविध्वे / तुत्थयाम्बभूविढ्वे / तुत्थयांबभूविढ्वे / तुत्थयामासिध्वे / तुत्थाञ्चकृढ्वे / तुत्थांचकृढ्वे / तुत्थाम्बभूविध्वे / तुत्थांबभूविध्वे / तुत्थाम्बभूविढ्वे / तुत्थांबभूविढ्वे / तुत्थामासिध्वे
उत्तम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूवे / तुत्थयांबभूवे / तुत्थयामाहे / तुत्थाञ्चक्रे / तुत्थांचक्रे / तुत्थाम्बभूवे / तुत्थांबभूवे / तुत्थामाहे
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविवहे / तुत्थयांबभूविवहे / तुत्थयामासिवहे / तुत्थाञ्चकृवहे / तुत्थांचकृवहे / तुत्थाम्बभूविवहे / तुत्थांबभूविवहे / तुत्थामासिवहे
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविमहे / तुत्थयांबभूविमहे / तुत्थयामासिमहे / तुत्थाञ्चकृमहे / तुत्थांचकृमहे / तुत्थाम्बभूविमहे / तुत्थांबभूविमहे / तुत्थामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थिता / तुत्थयिता
तुत्थितारौ / तुत्थयितारौ
तुत्थितारः / तुत्थयितारः
मध्यम
तुत्थितासे / तुत्थयितासे
तुत्थितासाथे / तुत्थयितासाथे
तुत्थिताध्वे / तुत्थयिताध्वे
उत्तम
तुत्थिताहे / तुत्थयिताहे
तुत्थितास्वहे / तुत्थयितास्वहे
तुत्थितास्महे / तुत्थयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थिष्यते / तुत्थयिष्यते
तुत्थिष्येते / तुत्थयिष्येते
तुत्थिष्यन्ते / तुत्थयिष्यन्ते
मध्यम
तुत्थिष्यसे / तुत्थयिष्यसे
तुत्थिष्येथे / तुत्थयिष्येथे
तुत्थिष्यध्वे / तुत्थयिष्यध्वे
उत्तम
तुत्थिष्ये / तुत्थयिष्ये
तुत्थिष्यावहे / तुत्थयिष्यावहे
तुत्थिष्यामहे / तुत्थयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थ्यताम्
तुत्थ्येताम्
तुत्थ्यन्ताम्
मध्यम
तुत्थ्यस्व
तुत्थ्येथाम्
तुत्थ्यध्वम्
उत्तम
तुत्थ्यै
तुत्थ्यावहै
तुत्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतुत्थ्यत
अतुत्थ्येताम्
अतुत्थ्यन्त
मध्यम
अतुत्थ्यथाः
अतुत्थ्येथाम्
अतुत्थ्यध्वम्
उत्तम
अतुत्थ्ये
अतुत्थ्यावहि
अतुत्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थ्येत
तुत्थ्येयाताम्
तुत्थ्येरन्
मध्यम
तुत्थ्येथाः
तुत्थ्येयाथाम्
तुत्थ्येध्वम्
उत्तम
तुत्थ्येय
तुत्थ्येवहि
तुत्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थिषीष्ट / तुत्थयिषीष्ट
तुत्थिषीयास्ताम् / तुत्थयिषीयास्ताम्
तुत्थिषीरन् / तुत्थयिषीरन्
मध्यम
तुत्थिषीष्ठाः / तुत्थयिषीष्ठाः
तुत्थिषीयास्थाम् / तुत्थयिषीयास्थाम्
तुत्थिषीध्वम् / तुत्थयिषीढ्वम् / तुत्थयिषीध्वम्
उत्तम
तुत्थिषीय / तुत्थयिषीय
तुत्थिषीवहि / तुत्थयिषीवहि
तुत्थिषीमहि / तुत्थयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतुत्थि
अतुत्थिषाताम् / अतुत्थयिषाताम्
अतुत्थिषत / अतुत्थयिषत
मध्यम
अतुत्थिष्ठाः / अतुत्थयिष्ठाः
अतुत्थिषाथाम् / अतुत्थयिषाथाम्
अतुत्थिढ्वम् / अतुत्थयिढ्वम् / अतुत्थयिध्वम्
उत्तम
अतुत्थिषि / अतुत्थयिषि
अतुत्थिष्वहि / अतुत्थयिष्वहि
अतुत्थिष्महि / अतुत्थयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतुत्थिष्यत / अतुत्थयिष्यत
अतुत्थिष्येताम् / अतुत्थयिष्येताम्
अतुत्थिष्यन्त / अतुत्थयिष्यन्त
मध्यम
अतुत्थिष्यथाः / अतुत्थयिष्यथाः
अतुत्थिष्येथाम् / अतुत्थयिष्येथाम्
अतुत्थिष्यध्वम् / अतुत्थयिष्यध्वम्
उत्तम
अतुत्थिष्ये / अतुत्थयिष्ये
अतुत्थिष्यावहि / अतुत्थयिष्यावहि
अतुत्थिष्यामहि / अतुत्थयिष्यामहि