तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयति / तुत्थति
तुत्थयतः / तुत्थतः
तुत्थयन्ति / तुत्थन्ति
मध्यम
तुत्थयसि / तुत्थसि
तुत्थयथः / तुत्थथः
तुत्थयथ / तुत्थथ
उत्तम
तुत्थयामि / तुत्थामि
तुत्थयावः / तुत्थावः
तुत्थयामः / तुत्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चकार / तुत्थांचकार / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
तुत्थयाञ्चक्रतुः / तुत्थयांचक्रतुः / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः / तुत्थाञ्चक्रतुः / तुत्थांचक्रतुः / तुत्थाम्बभूवतुः / तुत्थांबभूवतुः / तुत्थामासतुः
तुत्थयाञ्चक्रुः / तुत्थयांचक्रुः / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः / तुत्थाञ्चक्रुः / तुत्थांचक्रुः / तुत्थाम्बभूवुः / तुत्थांबभूवुः / तुत्थामासुः
मध्यम
तुत्थयाञ्चकर्थ / तुत्थयांचकर्थ / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ / तुत्थाञ्चकर्थ / तुत्थांचकर्थ / तुत्थाम्बभूविथ / तुत्थांबभूविथ / तुत्थामासिथ
तुत्थयाञ्चक्रथुः / तुत्थयांचक्रथुः / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः / तुत्थाञ्चक्रथुः / तुत्थांचक्रथुः / तुत्थाम्बभूवथुः / तुत्थांबभूवथुः / तुत्थामासथुः
तुत्थयाञ्चक्र / तुत्थयांचक्र / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चक्र / तुत्थांचक्र / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
उत्तम
तुत्थयाञ्चकर / तुत्थयांचकर / तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चकर / तुत्थांचकर / तुत्थाञ्चकार / तुत्थांचकार / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
तुत्थयाञ्चकृव / तुत्थयांचकृव / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव / तुत्थाञ्चकृव / तुत्थांचकृव / तुत्थाम्बभूविव / तुत्थांबभूविव / तुत्थामासिव
तुत्थयाञ्चकृम / तुत्थयांचकृम / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम / तुत्थाञ्चकृम / तुत्थांचकृम / तुत्थाम्बभूविम / तुत्थांबभूविम / तुत्थामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयिता / तुत्थिता
तुत्थयितारौ / तुत्थितारौ
तुत्थयितारः / तुत्थितारः
मध्यम
तुत्थयितासि / तुत्थितासि
तुत्थयितास्थः / तुत्थितास्थः
तुत्थयितास्थ / तुत्थितास्थ
उत्तम
तुत्थयितास्मि / तुत्थितास्मि
तुत्थयितास्वः / तुत्थितास्वः
तुत्थयितास्मः / तुत्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयिष्यति / तुत्थिष्यति
तुत्थयिष्यतः / तुत्थिष्यतः
तुत्थयिष्यन्ति / तुत्थिष्यन्ति
मध्यम
तुत्थयिष्यसि / तुत्थिष्यसि
तुत्थयिष्यथः / तुत्थिष्यथः
तुत्थयिष्यथ / तुत्थिष्यथ
उत्तम
तुत्थयिष्यामि / तुत्थिष्यामि
तुत्थयिष्यावः / तुत्थिष्यावः
तुत्थयिष्यामः / तुत्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयतात् / तुत्थयताद् / तुत्थयतु / तुत्थतात् / तुत्थताद् / तुत्थतु
तुत्थयताम् / तुत्थताम्
तुत्थयन्तु / तुत्थन्तु
मध्यम
तुत्थयतात् / तुत्थयताद् / तुत्थय / तुत्थतात् / तुत्थताद् / तुत्थ
तुत्थयतम् / तुत्थतम्
तुत्थयत / तुत्थत
उत्तम
तुत्थयानि / तुत्थानि
तुत्थयाव / तुत्थाव
तुत्थयाम / तुत्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतुत्थयत् / अतुत्थयद् / अतुत्थत् / अतुत्थद्
अतुत्थयताम् / अतुत्थताम्
अतुत्थयन् / अतुत्थन्
मध्यम
अतुत्थयः / अतुत्थः
अतुत्थयतम् / अतुत्थतम्
अतुत्थयत / अतुत्थत
उत्तम
अतुत्थयम् / अतुत्थम्
अतुत्थयाव / अतुत्थाव
अतुत्थयाम / अतुत्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयेत् / तुत्थयेद् / तुत्थेत् / तुत्थेद्
तुत्थयेताम् / तुत्थेताम्
तुत्थयेयुः / तुत्थेयुः
मध्यम
तुत्थयेः / तुत्थेः
तुत्थयेतम् / तुत्थेतम्
तुत्थयेत / तुत्थेत
उत्तम
तुत्थयेयम् / तुत्थेयम्
तुत्थयेव / तुत्थेव
तुत्थयेम / तुत्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थ्यात् / तुत्थ्याद्
तुत्थ्यास्ताम्
तुत्थ्यासुः
मध्यम
तुत्थ्याः
तुत्थ्यास्तम्
तुत्थ्यास्त
उत्तम
तुत्थ्यासम्
तुत्थ्यास्व
तुत्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतुतुत्थत् / अतुतुत्थद् / अतुत्थीत् / अतुत्थीद्
अतुतुत्थताम् / अतुत्थिष्टाम्
अतुतुत्थन् / अतुत्थिषुः
मध्यम
अतुतुत्थः / अतुत्थीः
अतुतुत्थतम् / अतुत्थिष्टम्
अतुतुत्थत / अतुत्थिष्ट
उत्तम
अतुतुत्थम् / अतुत्थिषम्
अतुतुत्थाव / अतुत्थिष्व
अतुतुत्थाम / अतुत्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतुत्थयिष्यत् / अतुत्थयिष्यद् / अतुत्थिष्यत् / अतुत्थिष्यद्
अतुत्थयिष्यताम् / अतुत्थिष्यताम्
अतुत्थयिष्यन् / अतुत्थिष्यन्
मध्यम
अतुत्थयिष्यः / अतुत्थिष्यः
अतुत्थयिष्यतम् / अतुत्थिष्यतम्
अतुत्थयिष्यत / अतुत्थिष्यत
उत्तम
अतुत्थयिष्यम् / अतुत्थिष्यम्
अतुत्थयिष्याव / अतुत्थिष्याव
अतुत्थयिष्याम / अतुत्थिष्याम