तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयेत् / तुत्थयेद् / तुत्थेत् / तुत्थेद्
तुत्थयेताम् / तुत्थेताम्
तुत्थयेयुः / तुत्थेयुः
मध्यम
तुत्थयेः / तुत्थेः
तुत्थयेतम् / तुत्थेतम्
तुत्थयेत / तुत्थेत
उत्तम
तुत्थयेयम् / तुत्थेयम्
तुत्थयेव / तुत्थेव
तुत्थयेम / तुत्थेम