तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयतात् / तुत्थयताद् / तुत्थयतु / तुत्थतात् / तुत्थताद् / तुत्थतु
तुत्थयताम् / तुत्थताम्
तुत्थयन्तु / तुत्थन्तु
मध्यम
तुत्थयतात् / तुत्थयताद् / तुत्थय / तुत्थतात् / तुत्थताद् / तुत्थ
तुत्थयतम् / तुत्थतम्
तुत्थयत / तुत्थत
उत्तम
तुत्थयानि / तुत्थानि
तुत्थयाव / तुत्थाव
तुत्थयाम / तुत्थाम