तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयिष्यति / तुत्थिष्यति
तुत्थयिष्यतः / तुत्थिष्यतः
तुत्थयिष्यन्ति / तुत्थिष्यन्ति
मध्यम
तुत्थयिष्यसि / तुत्थिष्यसि
तुत्थयिष्यथः / तुत्थिष्यथः
तुत्थयिष्यथ / तुत्थिष्यथ
उत्तम
तुत्थयिष्यामि / तुत्थिष्यामि
तुत्थयिष्यावः / तुत्थिष्यावः
तुत्थयिष्यामः / तुत्थिष्यामः