तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयिष्यते / तुत्थिष्यते
तुत्थयिष्येते / तुत्थिष्येते
तुत्थयिष्यन्ते / तुत्थिष्यन्ते
मध्यम
तुत्थयिष्यसे / तुत्थिष्यसे
तुत्थयिष्येथे / तुत्थिष्येथे
तुत्थयिष्यध्वे / तुत्थिष्यध्वे
उत्तम
तुत्थयिष्ये / तुत्थिष्ये
तुत्थयिष्यावहे / तुत्थिष्यावहे
तुत्थयिष्यामहे / तुत्थिष्यामहे