तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतुत्थयिष्यत / अतुत्थिष्यत
अतुत्थयिष्येताम् / अतुत्थिष्येताम्
अतुत्थयिष्यन्त / अतुत्थिष्यन्त
मध्यम
अतुत्थयिष्यथाः / अतुत्थिष्यथाः
अतुत्थयिष्येथाम् / अतुत्थिष्येथाम्
अतुत्थयिष्यध्वम् / अतुत्थिष्यध्वम्
उत्तम
अतुत्थयिष्ये / अतुत्थिष्ये
अतुत्थयिष्यावहि / अतुत्थिष्यावहि
अतुत्थयिष्यामहि / अतुत्थिष्यामहि