तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतुतुत्थत् / अतुतुत्थद् / अतुत्थीत् / अतुत्थीद्
अतुतुत्थताम् / अतुत्थिष्टाम्
अतुतुत्थन् / अतुत्थिषुः
मध्यम
अतुतुत्थः / अतुत्थीः
अतुतुत्थतम् / अतुत्थिष्टम्
अतुतुत्थत / अतुत्थिष्ट
उत्तम
अतुतुत्थम् / अतुत्थिषम्
अतुतुत्थाव / अतुत्थिष्व
अतुतुत्थाम / अतुत्थिष्म