तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतुतुत्थत / अतुत्थिष्ट
अतुतुत्थेताम् / अतुत्थिषाताम्
अतुतुत्थन्त / अतुत्थिषत
मध्यम
अतुतुत्थथाः / अतुत्थिष्ठाः
अतुतुत्थेथाम् / अतुत्थिषाथाम्
अतुतुत्थध्वम् / अतुत्थिढ्वम्
उत्तम
अतुतुत्थे / अतुत्थिषि
अतुतुत्थावहि / अतुत्थिष्वहि
अतुतुत्थामहि / अतुत्थिष्महि