तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चकार / तुत्थांचकार / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
तुत्थयाञ्चक्रतुः / तुत्थयांचक्रतुः / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः / तुत्थाञ्चक्रतुः / तुत्थांचक्रतुः / तुत्थाम्बभूवतुः / तुत्थांबभूवतुः / तुत्थामासतुः
तुत्थयाञ्चक्रुः / तुत्थयांचक्रुः / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः / तुत्थाञ्चक्रुः / तुत्थांचक्रुः / तुत्थाम्बभूवुः / तुत्थांबभूवुः / तुत्थामासुः
मध्यम
तुत्थयाञ्चकर्थ / तुत्थयांचकर्थ / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ / तुत्थाञ्चकर्थ / तुत्थांचकर्थ / तुत्थाम्बभूविथ / तुत्थांबभूविथ / तुत्थामासिथ
तुत्थयाञ्चक्रथुः / तुत्थयांचक्रथुः / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः / तुत्थाञ्चक्रथुः / तुत्थांचक्रथुः / तुत्थाम्बभूवथुः / तुत्थांबभूवथुः / तुत्थामासथुः
तुत्थयाञ्चक्र / तुत्थयांचक्र / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चक्र / तुत्थांचक्र / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
उत्तम
तुत्थयाञ्चकर / तुत्थयांचकर / तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चकर / तुत्थांचकर / तुत्थाञ्चकार / तुत्थांचकार / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
तुत्थयाञ्चकृव / तुत्थयांचकृव / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव / तुत्थाञ्चकृव / तुत्थांचकृव / तुत्थाम्बभूविव / तुत्थांबभूविव / तुत्थामासिव
तुत्थयाञ्चकृम / तुत्थयांचकृम / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम / तुत्थाञ्चकृम / तुत्थांचकृम / तुत्थाम्बभूविम / तुत्थांबभूविम / तुत्थामासिम