तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयति / तुत्थति
तुत्थयतः / तुत्थतः
तुत्थयन्ति / तुत्थन्ति
मध्यम
तुत्थयसि / तुत्थसि
तुत्थयथः / तुत्थथः
तुत्थयथ / तुत्थथ
उत्तम
तुत्थयामि / तुत्थामि
तुत्थयावः / तुत्थावः
तुत्थयामः / तुत्थामः