तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थ्यात् / तुत्थ्याद्
तुत्थ्यास्ताम्
तुत्थ्यासुः
मध्यम
तुत्थ्याः
तुत्थ्यास्तम्
तुत्थ्यास्त
उत्तम
तुत्थ्यासम्
तुत्थ्यास्व
तुत्थ्यास्म