तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयिषीष्ट / तुत्थिषीष्ट
तुत्थयिषीयास्ताम् / तुत्थिषीयास्ताम्
तुत्थयिषीरन् / तुत्थिषीरन्
मध्यम
तुत्थयिषीष्ठाः / तुत्थिषीष्ठाः
तुत्थयिषीयास्थाम् / तुत्थिषीयास्थाम्
तुत्थयिषीढ्वम् / तुत्थयिषीध्वम् / तुत्थिषीध्वम्
उत्तम
तुत्थयिषीय / तुत्थिषीय
तुत्थयिषीवहि / तुत्थिषीवहि
तुत्थयिषीमहि / तुत्थिषीमहि