तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयति / तुत्थति
तुत्थयतः / तुत्थतः
तुत्थयन्ति / तुत्थन्ति
मध्यम
तुत्थयसि / तुत्थसि
तुत्थयथः / तुत्थथः
तुत्थयथ / तुत्थथ
उत्तम
तुत्थयामि / तुत्थामि
तुत्थयावः / तुत्थावः
तुत्थयामः / तुत्थामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयते / तुत्थते
तुत्थयेते / तुत्थेते
तुत्थयन्ते / तुत्थन्ते
मध्यम
तुत्थयसे / तुत्थसे
तुत्थयेथे / तुत्थेथे
तुत्थयध्वे / तुत्थध्वे
उत्तम
तुत्थये / तुत्थे
तुत्थयावहे / तुत्थावहे
तुत्थयामहे / तुत्थामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चकार / तुत्थांचकार / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
तुत्थयाञ्चक्रतुः / तुत्थयांचक्रतुः / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः / तुत्थाञ्चक्रतुः / तुत्थांचक्रतुः / तुत्थाम्बभूवतुः / तुत्थांबभूवतुः / तुत्थामासतुः
तुत्थयाञ्चक्रुः / तुत्थयांचक्रुः / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः / तुत्थाञ्चक्रुः / तुत्थांचक्रुः / तुत्थाम्बभूवुः / तुत्थांबभूवुः / तुत्थामासुः
मध्यम
तुत्थयाञ्चकर्थ / तुत्थयांचकर्थ / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ / तुत्थाञ्चकर्थ / तुत्थांचकर्थ / तुत्थाम्बभूविथ / तुत्थांबभूविथ / तुत्थामासिथ
तुत्थयाञ्चक्रथुः / तुत्थयांचक्रथुः / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः / तुत्थाञ्चक्रथुः / तुत्थांचक्रथुः / तुत्थाम्बभूवथुः / तुत्थांबभूवथुः / तुत्थामासथुः
तुत्थयाञ्चक्र / तुत्थयांचक्र / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चक्र / तुत्थांचक्र / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
उत्तम
तुत्थयाञ्चकर / तुत्थयांचकर / तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चकर / तुत्थांचकर / तुत्थाञ्चकार / तुत्थांचकार / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
तुत्थयाञ्चकृव / तुत्थयांचकृव / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव / तुत्थाञ्चकृव / तुत्थांचकृव / तुत्थाम्बभूविव / तुत्थांबभूविव / तुत्थामासिव
तुत्थयाञ्चकृम / तुत्थयांचकृम / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम / तुत्थाञ्चकृम / तुत्थांचकृम / तुत्थाम्बभूविम / तुत्थांबभूविम / तुत्थामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चक्रे / तुत्थांचक्रे / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः / तुत्थाञ्चक्राते / तुत्थांचक्राते / तुत्थाम्बभूवतुः / तुत्थांबभूवतुः / तुत्थामासतुः
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः / तुत्थाञ्चक्रिरे / तुत्थांचक्रिरे / तुत्थाम्बभूवुः / तुत्थांबभूवुः / तुत्थामासुः
मध्यम
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ / तुत्थाञ्चकृषे / तुत्थांचकृषे / तुत्थाम्बभूविथ / तुत्थांबभूविथ / तुत्थामासिथ
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः / तुत्थाञ्चक्राथे / तुत्थांचक्राथे / तुत्थाम्बभूवथुः / तुत्थांबभूवथुः / तुत्थामासथुः
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चकृढ्वे / तुत्थांचकृढ्वे / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
उत्तम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चक्रे / तुत्थांचक्रे / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव / तुत्थाञ्चकृवहे / तुत्थांचकृवहे / तुत्थाम्बभूविव / तुत्थांबभूविव / तुत्थामासिव
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम / तुत्थाञ्चकृमहे / तुत्थांचकृमहे / तुत्थाम्बभूविम / तुत्थांबभूविम / तुत्थामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयिता / तुत्थिता
तुत्थयितारौ / तुत्थितारौ
तुत्थयितारः / तुत्थितारः
मध्यम
तुत्थयितासि / तुत्थितासि
तुत्थयितास्थः / तुत्थितास्थः
तुत्थयितास्थ / तुत्थितास्थ
उत्तम
तुत्थयितास्मि / तुत्थितास्मि
तुत्थयितास्वः / तुत्थितास्वः
तुत्थयितास्मः / तुत्थितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयिता / तुत्थिता
तुत्थयितारौ / तुत्थितारौ
तुत्थयितारः / तुत्थितारः
मध्यम
तुत्थयितासे / तुत्थितासे
तुत्थयितासाथे / तुत्थितासाथे
तुत्थयिताध्वे / तुत्थिताध्वे
उत्तम
तुत्थयिताहे / तुत्थिताहे
तुत्थयितास्वहे / तुत्थितास्वहे
तुत्थयितास्महे / तुत्थितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयिष्यति / तुत्थिष्यति
तुत्थयिष्यतः / तुत्थिष्यतः
तुत्थयिष्यन्ति / तुत्थिष्यन्ति
मध्यम
तुत्थयिष्यसि / तुत्थिष्यसि
तुत्थयिष्यथः / तुत्थिष्यथः
तुत्थयिष्यथ / तुत्थिष्यथ
उत्तम
तुत्थयिष्यामि / तुत्थिष्यामि
तुत्थयिष्यावः / तुत्थिष्यावः
तुत्थयिष्यामः / तुत्थिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयिष्यते / तुत्थिष्यते
तुत्थयिष्येते / तुत्थिष्येते
तुत्थयिष्यन्ते / तुत्थिष्यन्ते
मध्यम
तुत्थयिष्यसे / तुत्थिष्यसे
तुत्थयिष्येथे / तुत्थिष्येथे
तुत्थयिष्यध्वे / तुत्थिष्यध्वे
उत्तम
तुत्थयिष्ये / तुत्थिष्ये
तुत्थयिष्यावहे / तुत्थिष्यावहे
तुत्थयिष्यामहे / तुत्थिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयतात् / तुत्थयताद् / तुत्थयतु / तुत्थतात् / तुत्थताद् / तुत्थतु
तुत्थयताम् / तुत्थताम्
तुत्थयन्तु / तुत्थन्तु
मध्यम
तुत्थयतात् / तुत्थयताद् / तुत्थय / तुत्थतात् / तुत्थताद् / तुत्थ
तुत्थयतम् / तुत्थतम्
तुत्थयत / तुत्थत
उत्तम
तुत्थयानि / तुत्थानि
तुत्थयाव / तुत्थाव
तुत्थयाम / तुत्थाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयताम् / तुत्थताम्
तुत्थयेताम् / तुत्थेताम्
तुत्थयन्ताम् / तुत्थन्ताम्
मध्यम
तुत्थयस्व / तुत्थस्व
तुत्थयेथाम् / तुत्थेथाम्
तुत्थयध्वम् / तुत्थध्वम्
उत्तम
तुत्थयै / तुत्थै
तुत्थयावहै / तुत्थावहै
तुत्थयामहै / तुत्थामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थयत् / अतुत्थयद् / अतुत्थत् / अतुत्थद्
अतुत्थयताम् / अतुत्थताम्
अतुत्थयन् / अतुत्थन्
मध्यम
अतुत्थयः / अतुत्थः
अतुत्थयतम् / अतुत्थतम्
अतुत्थयत / अतुत्थत
उत्तम
अतुत्थयम् / अतुत्थम्
अतुत्थयाव / अतुत्थाव
अतुत्थयाम / अतुत्थाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थयत / अतुत्थत
अतुत्थयेताम् / अतुत्थेताम्
अतुत्थयन्त / अतुत्थन्त
मध्यम
अतुत्थयथाः / अतुत्थथाः
अतुत्थयेथाम् / अतुत्थेथाम्
अतुत्थयध्वम् / अतुत्थध्वम्
उत्तम
अतुत्थये / अतुत्थे
अतुत्थयावहि / अतुत्थावहि
अतुत्थयामहि / अतुत्थामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयेत् / तुत्थयेद् / तुत्थेत् / तुत्थेद्
तुत्थयेताम् / तुत्थेताम्
तुत्थयेयुः / तुत्थेयुः
मध्यम
तुत्थयेः / तुत्थेः
तुत्थयेतम् / तुत्थेतम्
तुत्थयेत / तुत्थेत
उत्तम
तुत्थयेयम् / तुत्थेयम्
तुत्थयेव / तुत्थेव
तुत्थयेम / तुत्थेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयेत / तुत्थेत
तुत्थयेयाताम् / तुत्थेयाताम्
तुत्थयेरन् / तुत्थेरन्
मध्यम
तुत्थयेथाः / तुत्थेथाः
तुत्थयेयाथाम् / तुत्थेयाथाम्
तुत्थयेध्वम् / तुत्थेध्वम्
उत्तम
तुत्थयेय / तुत्थेय
तुत्थयेवहि / तुत्थेवहि
तुत्थयेमहि / तुत्थेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थ्यात् / तुत्थ्याद्
तुत्थ्यास्ताम्
तुत्थ्यासुः
मध्यम
तुत्थ्याः
तुत्थ्यास्तम्
तुत्थ्यास्त
उत्तम
तुत्थ्यासम्
तुत्थ्यास्व
तुत्थ्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयिषीष्ट / तुत्थिषीष्ट
तुत्थयिषीयास्ताम् / तुत्थिषीयास्ताम्
तुत्थयिषीरन् / तुत्थिषीरन्
मध्यम
तुत्थयिषीष्ठाः / तुत्थिषीष्ठाः
तुत्थयिषीयास्थाम् / तुत्थिषीयास्थाम्
तुत्थयिषीढ्वम् / तुत्थयिषीध्वम् / तुत्थिषीध्वम्
उत्तम
तुत्थयिषीय / तुत्थिषीय
तुत्थयिषीवहि / तुत्थिषीवहि
तुत्थयिषीमहि / तुत्थिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतुतुत्थत् / अतुतुत्थद् / अतुत्थीत् / अतुत्थीद्
अतुतुत्थताम् / अतुत्थिष्टाम्
अतुतुत्थन् / अतुत्थिषुः
मध्यम
अतुतुत्थः / अतुत्थीः
अतुतुत्थतम् / अतुत्थिष्टम्
अतुतुत्थत / अतुत्थिष्ट
उत्तम
अतुतुत्थम् / अतुत्थिषम्
अतुतुत्थाव / अतुत्थिष्व
अतुतुत्थाम / अतुत्थिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतुतुत्थत / अतुत्थिष्ट
अतुतुत्थेताम् / अतुत्थिषाताम्
अतुतुत्थन्त / अतुत्थिषत
मध्यम
अतुतुत्थथाः / अतुत्थिष्ठाः
अतुतुत्थेथाम् / अतुत्थिषाथाम्
अतुतुत्थध्वम् / अतुत्थिढ्वम्
उत्तम
अतुतुत्थे / अतुत्थिषि
अतुतुत्थावहि / अतुत्थिष्वहि
अतुतुत्थामहि / अतुत्थिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थयिष्यत् / अतुत्थयिष्यद् / अतुत्थिष्यत् / अतुत्थिष्यद्
अतुत्थयिष्यताम् / अतुत्थिष्यताम्
अतुत्थयिष्यन् / अतुत्थिष्यन्
मध्यम
अतुत्थयिष्यः / अतुत्थिष्यः
अतुत्थयिष्यतम् / अतुत्थिष्यतम्
अतुत्थयिष्यत / अतुत्थिष्यत
उत्तम
अतुत्थयिष्यम् / अतुत्थिष्यम्
अतुत्थयिष्याव / अतुत्थिष्याव
अतुत्थयिष्याम / अतुत्थिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थयिष्यत / अतुत्थिष्यत
अतुत्थयिष्येताम् / अतुत्थिष्येताम्
अतुत्थयिष्यन्त / अतुत्थिष्यन्त
मध्यम
अतुत्थयिष्यथाः / अतुत्थिष्यथाः
अतुत्थयिष्येथाम् / अतुत्थिष्येथाम्
अतुत्थयिष्यध्वम् / अतुत्थिष्यध्वम्
उत्तम
अतुत्थयिष्ये / अतुत्थिष्ये
अतुत्थयिष्यावहि / अतुत्थिष्यावहि
अतुत्थयिष्यामहि / अतुत्थिष्यामहि