तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीकिषीष्ट
तीकिषीयास्ताम्
तीकिषीरन्
मध्यम
तीकिषीष्ठाः
तीकिषीयास्थाम्
तीकिषीध्वम्
उत्तम
तीकिषीय
तीकिषीवहि
तीकिषीमहि