तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तिक्येत
तिक्येयाताम्
तिक्येरन्
मध्यम
तिक्येथाः
तिक्येयाथाम्
तिक्येध्वम्
उत्तम
तिक्येय
तिक्येवहि
तिक्येमहि