तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेकिषीष्ट
तेकिषीयास्ताम्
तेकिषीरन्
मध्यम
तेकिषीष्ठाः
तेकिषीयास्थाम्
तेकिषीध्वम्
उत्तम
तेकिषीय
तेकिषीवहि
तेकिषीमहि