तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दति
तर्दतः
तर्दन्ति
मध्यम
तर्दसि
तर्दथः
तर्दथ
उत्तम
तर्दामि
तर्दावः
तर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ततर्द
ततर्दतुः
ततर्दुः
मध्यम
ततर्दिथ
ततर्दथुः
ततर्द
उत्तम
ततर्द
ततर्दिव
ततर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दिता
तर्दितारौ
तर्दितारः
मध्यम
तर्दितासि
तर्दितास्थः
तर्दितास्थ
उत्तम
तर्दितास्मि
तर्दितास्वः
तर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दिष्यति
तर्दिष्यतः
तर्दिष्यन्ति
मध्यम
तर्दिष्यसि
तर्दिष्यथः
तर्दिष्यथ
उत्तम
तर्दिष्यामि
तर्दिष्यावः
तर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दतात् / तर्दताद् / तर्दतु
तर्दताम्
तर्दन्तु
मध्यम
तर्दतात् / तर्दताद् / तर्द
तर्दतम्
तर्दत
उत्तम
तर्दानि
तर्दाव
तर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्दत् / अतर्दद्
अतर्दताम्
अतर्दन्
मध्यम
अतर्दः
अतर्दतम्
अतर्दत
उत्तम
अतर्दम्
अतर्दाव
अतर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्देत् / तर्देद्
तर्देताम्
तर्देयुः
मध्यम
तर्देः
तर्देतम्
तर्देत
उत्तम
तर्देयम्
तर्देव
तर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्द्यात् / तर्द्याद्
तर्द्यास्ताम्
तर्द्यासुः
मध्यम
तर्द्याः
तर्द्यास्तम्
तर्द्यास्त
उत्तम
तर्द्यासम्
तर्द्यास्व
तर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्दीत् / अतर्दीद्
अतर्दिष्टाम्
अतर्दिषुः
मध्यम
अतर्दीः
अतर्दिष्टम्
अतर्दिष्ट
उत्तम
अतर्दिषम्
अतर्दिष्व
अतर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्दिष्यत् / अतर्दिष्यद्
अतर्दिष्यताम्
अतर्दिष्यन्
मध्यम
अतर्दिष्यः
अतर्दिष्यतम्
अतर्दिष्यत
उत्तम
अतर्दिष्यम्
अतर्दिष्याव
अतर्दिष्याम