तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्द्यात् / तर्द्याद्
तर्द्यास्ताम्
तर्द्यासुः
मध्यम
तर्द्याः
तर्द्यास्तम्
तर्द्यास्त
उत्तम
तर्द्यासम्
तर्द्यास्व
तर्द्यास्म