तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ततर्द
ततर्दतुः
ततर्दुः
मध्यम
ततर्दिथ
ततर्दथुः
ततर्द
उत्तम
ततर्द
ततर्दिव
ततर्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ततर्दे
ततर्दाते
ततर्दिरे
मध्यम
ततर्दिषे
ततर्दाथे
ततर्दिध्वे
उत्तम
ततर्दे
ततर्दिवहे
ततर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः