तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्द्यते
तर्द्येते
तर्द्यन्ते
मध्यम
तर्द्यसे
तर्द्येथे
तर्द्यध्वे
उत्तम
तर्द्ये
तर्द्यावहे
तर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ततर्दे
ततर्दाते
ततर्दिरे
मध्यम
ततर्दिषे
ततर्दाथे
ततर्दिध्वे
उत्तम
ततर्दे
ततर्दिवहे
ततर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दिता
तर्दितारौ
तर्दितारः
मध्यम
तर्दितासे
तर्दितासाथे
तर्दिताध्वे
उत्तम
तर्दिताहे
तर्दितास्वहे
तर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दिष्यते
तर्दिष्येते
तर्दिष्यन्ते
मध्यम
तर्दिष्यसे
तर्दिष्येथे
तर्दिष्यध्वे
उत्तम
तर्दिष्ये
तर्दिष्यावहे
तर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्द्यताम्
तर्द्येताम्
तर्द्यन्ताम्
मध्यम
तर्द्यस्व
तर्द्येथाम्
तर्द्यध्वम्
उत्तम
तर्द्यै
तर्द्यावहै
तर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्द्यत
अतर्द्येताम्
अतर्द्यन्त
मध्यम
अतर्द्यथाः
अतर्द्येथाम्
अतर्द्यध्वम्
उत्तम
अतर्द्ये
अतर्द्यावहि
अतर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्द्येत
तर्द्येयाताम्
तर्द्येरन्
मध्यम
तर्द्येथाः
तर्द्येयाथाम्
तर्द्येध्वम्
उत्तम
तर्द्येय
तर्द्येवहि
तर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दिषीष्ट
तर्दिषीयास्ताम्
तर्दिषीरन्
मध्यम
तर्दिषीष्ठाः
तर्दिषीयास्थाम्
तर्दिषीध्वम्
उत्तम
तर्दिषीय
तर्दिषीवहि
तर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्दि
अतर्दिषाताम्
अतर्दिषत
मध्यम
अतर्दिष्ठाः
अतर्दिषाथाम्
अतर्दिढ्वम्
उत्तम
अतर्दिषि
अतर्दिष्वहि
अतर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्दिष्यत
अतर्दिष्येताम्
अतर्दिष्यन्त
मध्यम
अतर्दिष्यथाः
अतर्दिष्येथाम्
अतर्दिष्यध्वम्
उत्तम
अतर्दिष्ये
अतर्दिष्यावहि
अतर्दिष्यामहि