तर्क् धातुरूपाणि - तर्कँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्कयति / तर्कति
तर्कयतः / तर्कतः
तर्कयन्ति / तर्कन्ति
मध्यम
तर्कयसि / तर्कसि
तर्कयथः / तर्कथः
तर्कयथ / तर्कथ
उत्तम
तर्कयामि / तर्कामि
तर्कयावः / तर्कावः
तर्कयामः / तर्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्कयाञ्चकार / तर्कयांचकार / तर्कयाम्बभूव / तर्कयांबभूव / तर्कयामास / ततर्क
तर्कयाञ्चक्रतुः / तर्कयांचक्रतुः / तर्कयाम्बभूवतुः / तर्कयांबभूवतुः / तर्कयामासतुः / ततर्कतुः
तर्कयाञ्चक्रुः / तर्कयांचक्रुः / तर्कयाम्बभूवुः / तर्कयांबभूवुः / तर्कयामासुः / ततर्कुः
मध्यम
तर्कयाञ्चकर्थ / तर्कयांचकर्थ / तर्कयाम्बभूविथ / तर्कयांबभूविथ / तर्कयामासिथ / ततर्किथ
तर्कयाञ्चक्रथुः / तर्कयांचक्रथुः / तर्कयाम्बभूवथुः / तर्कयांबभूवथुः / तर्कयामासथुः / ततर्कथुः
तर्कयाञ्चक्र / तर्कयांचक्र / तर्कयाम्बभूव / तर्कयांबभूव / तर्कयामास / ततर्क
उत्तम
तर्कयाञ्चकर / तर्कयांचकर / तर्कयाञ्चकार / तर्कयांचकार / तर्कयाम्बभूव / तर्कयांबभूव / तर्कयामास / ततर्क
तर्कयाञ्चकृव / तर्कयांचकृव / तर्कयाम्बभूविव / तर्कयांबभूविव / तर्कयामासिव / ततर्किव
तर्कयाञ्चकृम / तर्कयांचकृम / तर्कयाम्बभूविम / तर्कयांबभूविम / तर्कयामासिम / ततर्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्कयिता / तर्किता
तर्कयितारौ / तर्कितारौ
तर्कयितारः / तर्कितारः
मध्यम
तर्कयितासि / तर्कितासि
तर्कयितास्थः / तर्कितास्थः
तर्कयितास्थ / तर्कितास्थ
उत्तम
तर्कयितास्मि / तर्कितास्मि
तर्कयितास्वः / तर्कितास्वः
तर्कयितास्मः / तर्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्कयिष्यति / तर्किष्यति
तर्कयिष्यतः / तर्किष्यतः
तर्कयिष्यन्ति / तर्किष्यन्ति
मध्यम
तर्कयिष्यसि / तर्किष्यसि
तर्कयिष्यथः / तर्किष्यथः
तर्कयिष्यथ / तर्किष्यथ
उत्तम
तर्कयिष्यामि / तर्किष्यामि
तर्कयिष्यावः / तर्किष्यावः
तर्कयिष्यामः / तर्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्कयतात् / तर्कयताद् / तर्कयतु / तर्कतात् / तर्कताद् / तर्कतु
तर्कयताम् / तर्कताम्
तर्कयन्तु / तर्कन्तु
मध्यम
तर्कयतात् / तर्कयताद् / तर्कय / तर्कतात् / तर्कताद् / तर्क
तर्कयतम् / तर्कतम्
तर्कयत / तर्कत
उत्तम
तर्कयाणि / तर्काणि
तर्कयाव / तर्काव
तर्कयाम / तर्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्कयत् / अतर्कयद् / अतर्कत् / अतर्कद्
अतर्कयताम् / अतर्कताम्
अतर्कयन् / अतर्कन्
मध्यम
अतर्कयः / अतर्कः
अतर्कयतम् / अतर्कतम्
अतर्कयत / अतर्कत
उत्तम
अतर्कयम् / अतर्कम्
अतर्कयाव / अतर्काव
अतर्कयाम / अतर्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्कयेत् / तर्कयेद् / तर्केत् / तर्केद्
तर्कयेताम् / तर्केताम्
तर्कयेयुः / तर्केयुः
मध्यम
तर्कयेः / तर्केः
तर्कयेतम् / तर्केतम्
तर्कयेत / तर्केत
उत्तम
तर्कयेयम् / तर्केयम्
तर्कयेव / तर्केव
तर्कयेम / तर्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्क्यात् / तर्क्याद्
तर्क्यास्ताम्
तर्क्यासुः
मध्यम
तर्क्याः
तर्क्यास्तम्
तर्क्यास्त
उत्तम
तर्क्यासम्
तर्क्यास्व
तर्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अततर्कत् / अततर्कद् / अतर्कीत् / अतर्कीद्
अततर्कताम् / अतर्किष्टाम्
अततर्कन् / अतर्किषुः
मध्यम
अततर्कः / अतर्कीः
अततर्कतम् / अतर्किष्टम्
अततर्कत / अतर्किष्ट
उत्तम
अततर्कम् / अतर्किषम्
अततर्काव / अतर्किष्व
अततर्काम / अतर्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्कयिष्यत् / अतर्कयिष्यद् / अतर्किष्यत् / अतर्किष्यद्
अतर्कयिष्यताम् / अतर्किष्यताम्
अतर्कयिष्यन् / अतर्किष्यन्
मध्यम
अतर्कयिष्यः / अतर्किष्यः
अतर्कयिष्यतम् / अतर्किष्यतम्
अतर्कयिष्यत / अतर्किष्यत
उत्तम
अतर्कयिष्यम् / अतर्किष्यम्
अतर्कयिष्याव / अतर्किष्याव
अतर्कयिष्याम / अतर्किष्याम