तर्क् धातुरूपाणि - तर्कँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्कयिष्यति / तर्किष्यति
तर्कयिष्यतः / तर्किष्यतः
तर्कयिष्यन्ति / तर्किष्यन्ति
मध्यम
तर्कयिष्यसि / तर्किष्यसि
तर्कयिष्यथः / तर्किष्यथः
तर्कयिष्यथ / तर्किष्यथ
उत्तम
तर्कयिष्यामि / तर्किष्यामि
तर्कयिष्यावः / तर्किष्यावः
तर्कयिष्यामः / तर्किष्यामः