तर्क् धातुरूपाणि - तर्कँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्कयिष्यते / तर्किष्यते
तर्कयिष्येते / तर्किष्येते
तर्कयिष्यन्ते / तर्किष्यन्ते
मध्यम
तर्कयिष्यसे / तर्किष्यसे
तर्कयिष्येथे / तर्किष्येथे
तर्कयिष्यध्वे / तर्किष्यध्वे
उत्तम
तर्कयिष्ये / तर्किष्ये
तर्कयिष्यावहे / तर्किष्यावहे
तर्कयिष्यामहे / तर्किष्यामहे