तर्क् धातुरूपाणि - तर्कँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतर्कयिष्यत / अतर्किष्यत
अतर्कयिष्येताम् / अतर्किष्येताम्
अतर्कयिष्यन्त / अतर्किष्यन्त
मध्यम
अतर्कयिष्यथाः / अतर्किष्यथाः
अतर्कयिष्येथाम् / अतर्किष्येथाम्
अतर्कयिष्यध्वम् / अतर्किष्यध्वम्
उत्तम
अतर्कयिष्ये / अतर्किष्ये
अतर्कयिष्यावहि / अतर्किष्यावहि
अतर्कयिष्यामहि / अतर्किष्यामहि