तर्क् धातुरूपाणि - तर्कँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्कयिता / तर्किता
तर्कयितारौ / तर्कितारौ
तर्कयितारः / तर्कितारः
मध्यम
तर्कयितासे / तर्कितासे
तर्कयितासाथे / तर्कितासाथे
तर्कयिताध्वे / तर्किताध्वे
उत्तम
तर्कयिताहे / तर्किताहे
तर्कयितास्वहे / तर्कितास्वहे
तर्कयितास्महे / तर्कितास्महे