तर्क् धातुरूपाणि - तर्कँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्कयते / तर्कते
तर्कयेते / तर्केते
तर्कयन्ते / तर्कन्ते
मध्यम
तर्कयसे / तर्कसे
तर्कयेथे / तर्केथे
तर्कयध्वे / तर्कध्वे
उत्तम
तर्कये / तर्के
तर्कयावहे / तर्कावहे
तर्कयामहे / तर्कामहे