तर्क् धातुरूपाणि - तर्कँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्क्यात् / तर्क्याद्
तर्क्यास्ताम्
तर्क्यासुः
मध्यम
तर्क्याः
तर्क्यास्तम्
तर्क्यास्त
उत्तम
तर्क्यासम्
तर्क्यास्व
तर्क्यास्म