तर्क् धातुरूपाणि - तर्कँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्कयिषीष्ट / तर्किषीष्ट
तर्कयिषीयास्ताम् / तर्किषीयास्ताम्
तर्कयिषीरन् / तर्किषीरन्
मध्यम
तर्कयिषीष्ठाः / तर्किषीष्ठाः
तर्कयिषीयास्थाम् / तर्किषीयास्थाम्
तर्कयिषीढ्वम् / तर्कयिषीध्वम् / तर्किषीध्वम्
उत्तम
तर्कयिषीय / तर्किषीय
तर्कयिषीवहि / तर्किषीवहि
तर्कयिषीमहि / तर्किषीमहि