तन् धातुरूपाणि - तनुँ विस्तारे - तनादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तनोति
तनुतः
तन्वन्ति
मध्यम
तनोषि
तनुथः
तनुथ
उत्तम
तनोमि
तन्वः / तनुवः
तन्मः / तनुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ततान
तेनतुः
तेनुः
मध्यम
तेनिथ
तेनथुः
तेन
उत्तम
ततन / ततान
तेनिव
तेनिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तनिता
तनितारौ
तनितारः
मध्यम
तनितासि
तनितास्थः
तनितास्थ
उत्तम
तनितास्मि
तनितास्वः
तनितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तनिष्यति
तनिष्यतः
तनिष्यन्ति
मध्यम
तनिष्यसि
तनिष्यथः
तनिष्यथ
उत्तम
तनिष्यामि
तनिष्यावः
तनिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तनुतात् / तनुताद् / तनोतु
तनुताम्
तन्वन्तु
मध्यम
तनुतात् / तनुताद् / तनु
तनुतम्
तनुत
उत्तम
तनवानि
तनवाव
तनवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतनोत् / अतनोद्
अतनुताम्
अतन्वन्
मध्यम
अतनोः
अतनुतम्
अतनुत
उत्तम
अतनवम्
अतन्व / अतनुव
अतन्म / अतनुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तनुयात् / तनुयाद्
तनुयाताम्
तनुयुः
मध्यम
तनुयाः
तनुयातम्
तनुयात
उत्तम
तनुयाम्
तनुयाव
तनुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तन्यात् / तन्याद्
तन्यास्ताम्
तन्यासुः
मध्यम
तन्याः
तन्यास्तम्
तन्यास्त
उत्तम
तन्यासम्
तन्यास्व
तन्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतानीत् / अतानीद् / अतनीत् / अतनीद्
अतानिष्टाम् / अतनिष्टाम्
अतानिषुः / अतनिषुः
मध्यम
अतानीः / अतनीः
अतानिष्टम् / अतनिष्टम्
अतानिष्ट / अतनिष्ट
उत्तम
अतानिषम् / अतनिषम्
अतानिष्व / अतनिष्व
अतानिष्म / अतनिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतनिष्यत् / अतनिष्यद्
अतनिष्यताम्
अतनिष्यन्
मध्यम
अतनिष्यः
अतनिष्यतम्
अतनिष्यत
उत्तम
अतनिष्यम्
अतनिष्याव
अतनिष्याम