तन् धातुरूपाणि - तनुँ विस्तारे - तनादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तनुते
तन्वाते
तन्वते
मध्यम
तनुषे
तन्वाथे
तनुध्वे
उत्तम
तन्वे
तन्वहे / तनुवहे
तन्महे / तनुमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तेने
तेनाते
तेनिरे
मध्यम
तेनिषे
तेनाथे
तेनिध्वे
उत्तम
तेने
तेनिवहे
तेनिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तनिता
तनितारौ
तनितारः
मध्यम
तनितासे
तनितासाथे
तनिताध्वे
उत्तम
तनिताहे
तनितास्वहे
तनितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तनिष्यते
तनिष्येते
तनिष्यन्ते
मध्यम
तनिष्यसे
तनिष्येथे
तनिष्यध्वे
उत्तम
तनिष्ये
तनिष्यावहे
तनिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तनुताम्
तन्वाताम्
तन्वताम्
मध्यम
तनुष्व
तन्वाथाम्
तनुध्वम्
उत्तम
तनवै
तनवावहै
तनवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतनुत
अतन्वाताम्
अतन्वत
मध्यम
अतनुथाः
अतन्वाथाम्
अतनुध्वम्
उत्तम
अतन्वि
अतन्वहि / अतनुवहि
अतन्महि / अतनुमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तन्वीत
तन्वीयाताम्
तन्वीरन्
मध्यम
तन्वीथाः
तन्वीयाथाम्
तन्वीध्वम्
उत्तम
तन्वीय
तन्वीवहि
तन्वीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तनिषीष्ट
तनिषीयास्ताम्
तनिषीरन्
मध्यम
तनिषीष्ठाः
तनिषीयास्थाम्
तनिषीध्वम्
उत्तम
तनिषीय
तनिषीवहि
तनिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतत / अतनिष्ट
अतनिषाताम्
अतनिषत
मध्यम
अतथाः / अतनिष्ठाः
अतनिषाथाम्
अतनिढ्वम्
उत्तम
अतनिषि
अतनिष्वहि
अतनिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतनिष्यत
अतनिष्येताम्
अतनिष्यन्त
मध्यम
अतनिष्यथाः
अतनिष्येथाम्
अतनिष्यध्वम्
उत्तम
अतनिष्ये
अतनिष्यावहि
अतनिष्यामहि