तन् धातुरूपाणि

तनुँ विस्तारे - तनादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तनोति
तनुतः
तन्वन्ति
मध्यम
तनोषि
तनुथः
तनुथ
उत्तम
तनोमि
तन्वः / तनुवः
तन्मः / तनुमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तनुते
तन्वाते
तन्वते
मध्यम
तनुषे
तन्वाथे
तनुध्वे
उत्तम
तन्वे
तन्वहे / तनुवहे
तन्महे / तनुमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ततान
तेनतुः
तेनुः
मध्यम
तेनिथ
तेनथुः
तेन
उत्तम
ततन / ततान
तेनिव
तेनिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तेने
तेनाते
तेनिरे
मध्यम
तेनिषे
तेनाथे
तेनिध्वे
उत्तम
तेने
तेनिवहे
तेनिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तनिता
तनितारौ
तनितारः
मध्यम
तनितासि
तनितास्थः
तनितास्थ
उत्तम
तनितास्मि
तनितास्वः
तनितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तनिता
तनितारौ
तनितारः
मध्यम
तनितासे
तनितासाथे
तनिताध्वे
उत्तम
तनिताहे
तनितास्वहे
तनितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तनिष्यति
तनिष्यतः
तनिष्यन्ति
मध्यम
तनिष्यसि
तनिष्यथः
तनिष्यथ
उत्तम
तनिष्यामि
तनिष्यावः
तनिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तनिष्यते
तनिष्येते
तनिष्यन्ते
मध्यम
तनिष्यसे
तनिष्येथे
तनिष्यध्वे
उत्तम
तनिष्ये
तनिष्यावहे
तनिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तनुतात् / तनुताद् / तनोतु
तनुताम्
तन्वन्तु
मध्यम
तनुतात् / तनुताद् / तनु
तनुतम्
तनुत
उत्तम
तनवानि
तनवाव
तनवाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तनुताम्
तन्वाताम्
तन्वताम्
मध्यम
तनुष्व
तन्वाथाम्
तनुध्वम्
उत्तम
तनवै
तनवावहै
तनवामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतनोत् / अतनोद्
अतनुताम्
अतन्वन्
मध्यम
अतनोः
अतनुतम्
अतनुत
उत्तम
अतनवम्
अतन्व / अतनुव
अतन्म / अतनुम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतनुत
अतन्वाताम्
अतन्वत
मध्यम
अतनुथाः
अतन्वाथाम्
अतनुध्वम्
उत्तम
अतन्वि
अतन्वहि / अतनुवहि
अतन्महि / अतनुमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तनुयात् / तनुयाद्
तनुयाताम्
तनुयुः
मध्यम
तनुयाः
तनुयातम्
तनुयात
उत्तम
तनुयाम्
तनुयाव
तनुयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तन्वीत
तन्वीयाताम्
तन्वीरन्
मध्यम
तन्वीथाः
तन्वीयाथाम्
तन्वीध्वम्
उत्तम
तन्वीय
तन्वीवहि
तन्वीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तन्यात् / तन्याद्
तन्यास्ताम्
तन्यासुः
मध्यम
तन्याः
तन्यास्तम्
तन्यास्त
उत्तम
तन्यासम्
तन्यास्व
तन्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तनिषीष्ट
तनिषीयास्ताम्
तनिषीरन्
मध्यम
तनिषीष्ठाः
तनिषीयास्थाम्
तनिषीध्वम्
उत्तम
तनिषीय
तनिषीवहि
तनिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतानीत् / अतानीद् / अतनीत् / अतनीद्
अतानिष्टाम् / अतनिष्टाम्
अतानिषुः / अतनिषुः
मध्यम
अतानीः / अतनीः
अतानिष्टम् / अतनिष्टम्
अतानिष्ट / अतनिष्ट
उत्तम
अतानिषम् / अतनिषम्
अतानिष्व / अतनिष्व
अतानिष्म / अतनिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतत / अतनिष्ट
अतनिषाताम्
अतनिषत
मध्यम
अतथाः / अतनिष्ठाः
अतनिषाथाम्
अतनिढ्वम्
उत्तम
अतनिषि
अतनिष्वहि
अतनिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतनिष्यत् / अतनिष्यद्
अतनिष्यताम्
अतनिष्यन्
मध्यम
अतनिष्यः
अतनिष्यतम्
अतनिष्यत
उत्तम
अतनिष्यम्
अतनिष्याव
अतनिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतनिष्यत
अतनिष्येताम्
अतनिष्यन्त
मध्यम
अतनिष्यथाः
अतनिष्येथाम्
अतनिष्यध्वम्
उत्तम
अतनिष्ये
अतनिष्यावहि
अतनिष्यामहि