तन् धातुरूपाणि - तनुँ श्रद्धोपकरणयोः उपसर्गाच्च दैर्घ्ये - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तानयेत् / तानयेद् / तनेत् / तनेद्
तानयेताम् / तनेताम्
तानयेयुः / तनेयुः
मध्यम
तानयेः / तनेः
तानयेतम् / तनेतम्
तानयेत / तनेत
उत्तम
तानयेयम् / तनेयम्
तानयेव / तनेव
तानयेम / तनेम