तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ततङ्ग
ततङ्गतुः
ततङ्गुः
मध्यम
ततङ्गिथ
ततङ्गथुः
ततङ्ग
उत्तम
ततङ्ग
ततङ्गिव
ततङ्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ततङ्गे
ततङ्गाते
ततङ्गिरे
मध्यम
ततङ्गिषे
ततङ्गाथे
ततङ्गिध्वे
उत्तम
ततङ्गे
ततङ्गिवहे
ततङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः