तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गति
तङ्गतः
तङ्गन्ति
मध्यम
तङ्गसि
तङ्गथः
तङ्गथ
उत्तम
तङ्गामि
तङ्गावः
तङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ततङ्ग
ततङ्गतुः
ततङ्गुः
मध्यम
ततङ्गिथ
ततङ्गथुः
ततङ्ग
उत्तम
ततङ्ग
ततङ्गिव
ततङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गिता
तङ्गितारौ
तङ्गितारः
मध्यम
तङ्गितासि
तङ्गितास्थः
तङ्गितास्थ
उत्तम
तङ्गितास्मि
तङ्गितास्वः
तङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गिष्यति
तङ्गिष्यतः
तङ्गिष्यन्ति
मध्यम
तङ्गिष्यसि
तङ्गिष्यथः
तङ्गिष्यथ
उत्तम
तङ्गिष्यामि
तङ्गिष्यावः
तङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गतात् / तङ्गताद् / तङ्गतु
तङ्गताम्
तङ्गन्तु
मध्यम
तङ्गतात् / तङ्गताद् / तङ्ग
तङ्गतम्
तङ्गत
उत्तम
तङ्गानि
तङ्गाव
तङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्गत् / अतङ्गद्
अतङ्गताम्
अतङ्गन्
मध्यम
अतङ्गः
अतङ्गतम्
अतङ्गत
उत्तम
अतङ्गम्
अतङ्गाव
अतङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गेत् / तङ्गेद्
तङ्गेताम्
तङ्गेयुः
मध्यम
तङ्गेः
तङ्गेतम्
तङ्गेत
उत्तम
तङ्गेयम्
तङ्गेव
तङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्ग्यात् / तङ्ग्याद्
तङ्ग्यास्ताम्
तङ्ग्यासुः
मध्यम
तङ्ग्याः
तङ्ग्यास्तम्
तङ्ग्यास्त
उत्तम
तङ्ग्यासम्
तङ्ग्यास्व
तङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्गीत् / अतङ्गीद्
अतङ्गिष्टाम्
अतङ्गिषुः
मध्यम
अतङ्गीः
अतङ्गिष्टम्
अतङ्गिष्ट
उत्तम
अतङ्गिषम्
अतङ्गिष्व
अतङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्गिष्यत् / अतङ्गिष्यद्
अतङ्गिष्यताम्
अतङ्गिष्यन्
मध्यम
अतङ्गिष्यः
अतङ्गिष्यतम्
अतङ्गिष्यत
उत्तम
अतङ्गिष्यम्
अतङ्गिष्याव
अतङ्गिष्याम