तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गेत् / तङ्गेद्
तङ्गेताम्
तङ्गेयुः
मध्यम
तङ्गेः
तङ्गेतम्
तङ्गेत
उत्तम
तङ्गेयम्
तङ्गेव
तङ्गेम