तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गतात् / तङ्गताद् / तङ्गतु
तङ्गताम्
तङ्गन्तु
मध्यम
तङ्गतात् / तङ्गताद् / तङ्ग
तङ्गतम्
तङ्गत
उत्तम
तङ्गानि
तङ्गाव
तङ्गाम