तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ततङ्ग
ततङ्गतुः
ततङ्गुः
मध्यम
ततङ्गिथ
ततङ्गथुः
ततङ्ग
उत्तम
ततङ्ग
ततङ्गिव
ततङ्गिम