तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्किष्यत् / अतङ्किष्यद्
अतङ्किष्यताम्
अतङ्किष्यन्
मध्यम
अतङ्किष्यः
अतङ्किष्यतम्
अतङ्किष्यत
उत्तम
अतङ्किष्यम्
अतङ्किष्याव
अतङ्किष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्किष्यत
अतङ्किष्येताम्
अतङ्किष्यन्त
मध्यम
अतङ्किष्यथाः
अतङ्किष्येथाम्
अतङ्किष्यध्वम्
उत्तम
अतङ्किष्ये
अतङ्किष्यावहि
अतङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः