तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्क्येत
तङ्क्येयाताम्
तङ्क्येरन्
मध्यम
तङ्क्येथाः
तङ्क्येयाथाम्
तङ्क्येध्वम्
उत्तम
तङ्क्येय
तङ्क्येवहि
तङ्क्येमहि