तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्केत् / तङ्केद्
तङ्केताम्
तङ्केयुः
मध्यम
तङ्केः
तङ्केतम्
तङ्केत
उत्तम
तङ्केयम्
तङ्केव
तङ्केम