तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ततङ्क
ततङ्कतुः
ततङ्कुः
मध्यम
ततङ्किथ
ततङ्कथुः
ततङ्क
उत्तम
ततङ्क
ततङ्किव
ततङ्किम