तड् धातुरूपाणि - तडँ आघाते - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयति
ताडयतः
ताडयन्ति
मध्यम
ताडयसि
ताडयथः
ताडयथ
उत्तम
ताडयामि
ताडयावः
ताडयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयाञ्चकार / ताडयांचकार / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चक्रतुः / ताडयांचक्रतुः / ताडयाम्बभूवतुः / ताडयांबभूवतुः / ताडयामासतुः
ताडयाञ्चक्रुः / ताडयांचक्रुः / ताडयाम्बभूवुः / ताडयांबभूवुः / ताडयामासुः
मध्यम
ताडयाञ्चकर्थ / ताडयांचकर्थ / ताडयाम्बभूविथ / ताडयांबभूविथ / ताडयामासिथ
ताडयाञ्चक्रथुः / ताडयांचक्रथुः / ताडयाम्बभूवथुः / ताडयांबभूवथुः / ताडयामासथुः
ताडयाञ्चक्र / ताडयांचक्र / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
उत्तम
ताडयाञ्चकर / ताडयांचकर / ताडयाञ्चकार / ताडयांचकार / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चकृव / ताडयांचकृव / ताडयाम्बभूविव / ताडयांबभूविव / ताडयामासिव
ताडयाञ्चकृम / ताडयांचकृम / ताडयाम्बभूविम / ताडयांबभूविम / ताडयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयिता
ताडयितारौ
ताडयितारः
मध्यम
ताडयितासि
ताडयितास्थः
ताडयितास्थ
उत्तम
ताडयितास्मि
ताडयितास्वः
ताडयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयिष्यति
ताडयिष्यतः
ताडयिष्यन्ति
मध्यम
ताडयिष्यसि
ताडयिष्यथः
ताडयिष्यथ
उत्तम
ताडयिष्यामि
ताडयिष्यावः
ताडयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयतात् / ताडयताद् / ताडयतु
ताडयताम्
ताडयन्तु
मध्यम
ताडयतात् / ताडयताद् / ताडय
ताडयतम्
ताडयत
उत्तम
ताडयानि
ताडयाव
ताडयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अताडयत् / अताडयद्
अताडयताम्
अताडयन्
मध्यम
अताडयः
अताडयतम्
अताडयत
उत्तम
अताडयम्
अताडयाव
अताडयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयेत् / ताडयेद्
ताडयेताम्
ताडयेयुः
मध्यम
ताडयेः
ताडयेतम्
ताडयेत
उत्तम
ताडयेयम्
ताडयेव
ताडयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ताड्यात् / ताड्याद्
ताड्यास्ताम्
ताड्यासुः
मध्यम
ताड्याः
ताड्यास्तम्
ताड्यास्त
उत्तम
ताड्यासम्
ताड्यास्व
ताड्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतीतडत् / अतीतडद्
अतीतडताम्
अतीतडन्
मध्यम
अतीतडः
अतीतडतम्
अतीतडत
उत्तम
अतीतडम्
अतीतडाव
अतीतडाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अताडयिष्यत् / अताडयिष्यद्
अताडयिष्यताम्
अताडयिष्यन्
मध्यम
अताडयिष्यः
अताडयिष्यतम्
अताडयिष्यत
उत्तम
अताडयिष्यम्
अताडयिष्याव
अताडयिष्याम