तड् धातुरूपाणि

तडँ आघाते - चुरादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ताडयति
ताडयतः
ताडयन्ति
मध्यम
ताडयसि
ताडयथः
ताडयथ
उत्तम
ताडयामि
ताडयावः
ताडयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ताडयते
ताडयेते
ताडयन्ते
मध्यम
ताडयसे
ताडयेथे
ताडयध्वे
उत्तम
ताडये
ताडयावहे
ताडयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ताडयाञ्चकार / ताडयांचकार / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चक्रतुः / ताडयांचक्रतुः / ताडयाम्बभूवतुः / ताडयांबभूवतुः / ताडयामासतुः
ताडयाञ्चक्रुः / ताडयांचक्रुः / ताडयाम्बभूवुः / ताडयांबभूवुः / ताडयामासुः
मध्यम
ताडयाञ्चकर्थ / ताडयांचकर्थ / ताडयाम्बभूविथ / ताडयांबभूविथ / ताडयामासिथ
ताडयाञ्चक्रथुः / ताडयांचक्रथुः / ताडयाम्बभूवथुः / ताडयांबभूवथुः / ताडयामासथुः
ताडयाञ्चक्र / ताडयांचक्र / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
उत्तम
ताडयाञ्चकर / ताडयांचकर / ताडयाञ्चकार / ताडयांचकार / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चकृव / ताडयांचकृव / ताडयाम्बभूविव / ताडयांबभूविव / ताडयामासिव
ताडयाञ्चकृम / ताडयांचकृम / ताडयाम्बभूविम / ताडयांबभूविम / ताडयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ताडयाञ्चक्रे / ताडयांचक्रे / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चक्राते / ताडयांचक्राते / ताडयाम्बभूवतुः / ताडयांबभूवतुः / ताडयामासतुः
ताडयाञ्चक्रिरे / ताडयांचक्रिरे / ताडयाम्बभूवुः / ताडयांबभूवुः / ताडयामासुः
मध्यम
ताडयाञ्चकृषे / ताडयांचकृषे / ताडयाम्बभूविथ / ताडयांबभूविथ / ताडयामासिथ
ताडयाञ्चक्राथे / ताडयांचक्राथे / ताडयाम्बभूवथुः / ताडयांबभूवथुः / ताडयामासथुः
ताडयाञ्चकृढ्वे / ताडयांचकृढ्वे / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
उत्तम
ताडयाञ्चक्रे / ताडयांचक्रे / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चकृवहे / ताडयांचकृवहे / ताडयाम्बभूविव / ताडयांबभूविव / ताडयामासिव
ताडयाञ्चकृमहे / ताडयांचकृमहे / ताडयाम्बभूविम / ताडयांबभूविम / ताडयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ताडयिता
ताडयितारौ
ताडयितारः
मध्यम
ताडयितासि
ताडयितास्थः
ताडयितास्थ
उत्तम
ताडयितास्मि
ताडयितास्वः
ताडयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ताडयिता
ताडयितारौ
ताडयितारः
मध्यम
ताडयितासे
ताडयितासाथे
ताडयिताध्वे
उत्तम
ताडयिताहे
ताडयितास्वहे
ताडयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ताडयिष्यति
ताडयिष्यतः
ताडयिष्यन्ति
मध्यम
ताडयिष्यसि
ताडयिष्यथः
ताडयिष्यथ
उत्तम
ताडयिष्यामि
ताडयिष्यावः
ताडयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ताडयिष्यते
ताडयिष्येते
ताडयिष्यन्ते
मध्यम
ताडयिष्यसे
ताडयिष्येथे
ताडयिष्यध्वे
उत्तम
ताडयिष्ये
ताडयिष्यावहे
ताडयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ताडयतात् / ताडयताद् / ताडयतु
ताडयताम्
ताडयन्तु
मध्यम
ताडयतात् / ताडयताद् / ताडय
ताडयतम्
ताडयत
उत्तम
ताडयानि
ताडयाव
ताडयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ताडयताम्
ताडयेताम्
ताडयन्ताम्
मध्यम
ताडयस्व
ताडयेथाम्
ताडयध्वम्
उत्तम
ताडयै
ताडयावहै
ताडयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अताडयत् / अताडयद्
अताडयताम्
अताडयन्
मध्यम
अताडयः
अताडयतम्
अताडयत
उत्तम
अताडयम्
अताडयाव
अताडयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अताडयत
अताडयेताम्
अताडयन्त
मध्यम
अताडयथाः
अताडयेथाम्
अताडयध्वम्
उत्तम
अताडये
अताडयावहि
अताडयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ताडयेत् / ताडयेद्
ताडयेताम्
ताडयेयुः
मध्यम
ताडयेः
ताडयेतम्
ताडयेत
उत्तम
ताडयेयम्
ताडयेव
ताडयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ताडयेत
ताडयेयाताम्
ताडयेरन्
मध्यम
ताडयेथाः
ताडयेयाथाम्
ताडयेध्वम्
उत्तम
ताडयेय
ताडयेवहि
ताडयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ताड्यात् / ताड्याद्
ताड्यास्ताम्
ताड्यासुः
मध्यम
ताड्याः
ताड्यास्तम्
ताड्यास्त
उत्तम
ताड्यासम्
ताड्यास्व
ताड्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ताडयिषीष्ट
ताडयिषीयास्ताम्
ताडयिषीरन्
मध्यम
ताडयिषीष्ठाः
ताडयिषीयास्थाम्
ताडयिषीढ्वम् / ताडयिषीध्वम्
उत्तम
ताडयिषीय
ताडयिषीवहि
ताडयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतीतडत् / अतीतडद्
अतीतडताम्
अतीतडन्
मध्यम
अतीतडः
अतीतडतम्
अतीतडत
उत्तम
अतीतडम्
अतीतडाव
अतीतडाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतीतडत
अतीतडेताम्
अतीतडन्त
मध्यम
अतीतडथाः
अतीतडेथाम्
अतीतडध्वम्
उत्तम
अतीतडे
अतीतडावहि
अतीतडामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अताडयिष्यत् / अताडयिष्यद्
अताडयिष्यताम्
अताडयिष्यन्
मध्यम
अताडयिष्यः
अताडयिष्यतम्
अताडयिष्यत
उत्तम
अताडयिष्यम्
अताडयिष्याव
अताडयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अताडयिष्यत
अताडयिष्येताम्
अताडयिष्यन्त
मध्यम
अताडयिष्यथाः
अताडयिष्येथाम्
अताडयिष्यध्वम्
उत्तम
अताडयिष्ये
अताडयिष्यावहि
अताडयिष्यामहि