तड् धातुरूपाणि - तडँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ताडयेत् / ताडयेद् / तडेत् / तडेद्
ताडयेताम् / तडेताम्
ताडयेयुः / तडेयुः
मध्यम
ताडयेः / तडेः
ताडयेतम् / तडेतम्
ताडयेत / तडेत
उत्तम
ताडयेयम् / तडेयम्
ताडयेव / तडेव
ताडयेम / तडेम