तड् धातुरूपाणि - तडँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अताडयत् / अताडयद् / अतडत् / अतडद्
अताडयताम् / अतडताम्
अताडयन् / अतडन्
मध्यम
अताडयः / अतडः
अताडयतम् / अतडतम्
अताडयत / अतडत
उत्तम
अताडयम् / अतडम्
अताडयाव / अतडाव
अताडयाम / अतडाम